top of page

Hanuman Badawanala Stotram: Your Shield Against Negativity

Updated: Jun 23


Hanuman Badawanala Stotra is used to attain physical strength, power and stamina. By chanting this stotra, a person becomes active, stays away from laziness and obstacles in life also go away.


Hanuman Badawanala Stotram Your Shield Against Negativ

The devotional hymn "Hanuman Badawanala Stotram" honours Lord Hanuman, a major deity in Hindu mythology renowned for his immense power, unwavering devotion to Lord Rama, and ability to overcome formidable challenges. By reciting "Hanuman Badawanala Stotram," one is able to face big challenges.


The phrase "Badawanala" refers to the fire that can engulf and eliminate all obstacles and malice, representing Hanuman's formidable ability to overcome challenges and eliminate evil. Badavanal Stotram praises Lord Hanuman's virtues, skills, and divine abilities. Its verses generally describe his heroic achievements, his participation in the Ramayana, and his prowess in protecting his devotees.


It is believed that chanting the stotra helps remove various difficulties and obstacles in the devotee's life, be they physical, mental, or spiritual.


It is believed to provide protection from harmful entities, evil spirits and negative influences.


Reciting the stotram can provide the devotee with a sense of strength, courage, and confidence, allowing them to overcome adversity.


Regular chanting this stotra leads to a person's spiritual development and increases immense devotion towards Lord Hanuman.


Reciting this stotra produces waves that benefit physical and mental health, enhancing overall well-being. Chanting this stotra on Tuesdays and Saturdays is seen as a propitious practice. Moreover, it is frequently perused during periods of psychological turmoil or when seeking heavenly intervention for safeguarding and aid.



SRI HANUMAN BADABANALA STOTRAM


ōṃ asya śrī hanumadbaḍabānala stōtra mahāmantrasya śrīrāmachandra ṛṣiḥ, śrī baḍabānala hanumān dēvatā, mama samasta rōga praśamanārthaṃ āyurārōgya aiśvaryābhivṛddhyarthaṃ samasta pāpakṣayārthaṃ śrīsītārāmachandra prītyarthaṃ hanumadbaḍabānala stōtra japaṃ kariṣyē ।


ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē śrīmahāhanumatē prakaṭa parākrama sakala diṅmaṇḍala yaśōvitāna dhavaḻīkṛta jagattritaya vajradēha, rudrāvatāra, laṅkāpurī dahana, umā analamantra udadhibandhana, daśaśiraḥ kṛtāntaka, sītāśvāsana, vāyuputra, añjanīgarbhasambhūta, śrīrāmalakṣmaṇānandakara, kapisainyaprākāra sugrīva sāhāyyakaraṇa, parvatōtpāṭana, kumāra brahmachārin, gambhīranāda sarvapāpagrahavāraṇa, sarvajvarōchchāṭana, ḍākinī vidhvaṃsana,


ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē mahāvīrāya, sarvaduḥkhanivāraṇāya, sarvagrahamaṇḍala sarvabhūtamaṇḍala sarvapiśāchamaṇḍalōchchāṭana bhūtajvara ēkāhikajvara dvyāhikajvara tryāhikajvara chāturthikajvara santāpajvara viṣamajvara tāpajvara māhēśvara vaiṣṇava jvarān Chindi Chindi, yakṣa rākṣasa bhūtaprētapiśāchān uchchāṭaya uchchāṭaya,


ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē śrīmahāhanumatē,


ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ āṃ hāṃ hāṃ hāṃ auṃ sauṃ ēhi ēhi,


ōṃ haṃ ōṃ haṃ ōṃ haṃ ōṃ namō bhagavatē śrīmahāhanumatē śravaṇachakṣurbhūtānāṃ śākinī ḍākinī viṣama duṣṭānāṃ sarvaviṣaṃ hara hara ākāśa bhuvanaṃ bhēdaya bhēdaya Chēdaya Chēdaya māraya māraya śōṣaya śōṣaya mōhaya mōhaya jvālaya jvālaya prahāraya prahāraya sakalamāyāṃ bhēdaya bhēdaya,


ōṃ hrāṃ hrīṃ ōṃ namō bhagavatē śrīmahāhanumatē sarvagrahōchchāṭana parabalaṃ kṣōbhaya kṣōbhaya sakalabandhana mōkṣaṇaṃ kuru kuru śiraḥśūla gulmaśūla sarvaśūlānnirmūlaya nirmūlaya

nāg pāśa ananta vāsuki takṣaka karkōṭaka kāḻīyān yakṣa kula jalagata bilagata rātriñchara divāchara sarvānnirviṣaṃ kuru kuru svāhā,


rājabhaya chōrabhaya parayantra paramantra paratantra paravidyā Chēdaya Chēdaya svamantra svayantra svavidyaḥ prakaṭaya prakaṭaya sarvāriṣṭānnāśaya nāśaya sarvaśatrūnnāśaya nāśaya asādhyaṃ sādhaya sādhaya huṃ phaṭ svāhā ।


iti śrī vibhīṣaṇakṛta hanumadbaḍabānala stōtram ।




श्री हनुमान् बडबानल स्तोत्रम्



ॐ अस्य श्री हनुमद्बडबानल स्तोत्र महामंत्रस्य श्रीरामचंद्र ऋषिः, श्री बडबानल हनुमान् देवता, मम समस्त रोग प्रशमनार्थं आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं समस्त पापक्षयार्थं श्रीसीतारामचंद्र प्रीत्यर्थं हनुमद्बडबानल स्तोत्र जपं करिष्ये ।


ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते प्रकट पराक्रम सकल दिङ्मंडल यशोवितान धवलीकृत जगत्त्रितय वज्रदेह, रुद्रावतार, लंकापुरी दहन, उमा अनलमंत्र उदधिबंधन, दशशिरः कृतांतक, सीताश्वासन, वायुपुत्र, अंजनीगर्भसंभूत, श्रीरामलक्ष्मणानंदकर, कपिसैन्यप्राकार सुग्रीव साहाय्यकरण, पर्वतोत्पाटन, कुमार ब्रह्मचारिन्, गंभीरनाद सर्वपापग्रहवारण, सर्वज्वरोच्चाटन, डाकिनी विध्वंसन,


ॐ ह्रां ह्रीं ॐ नमो भगवते महावीराय, सर्वदुःखनिवारणाय, सर्वग्रहमंडल सर्वभूतमंडल सर्वपिशाचमंडलोच्चाटन भूतज्वर एकाहिकज्वर द्व्याहिकज्वर त्र्याहिकज्वर चातुर्थिकज्वर संतापज्वर विषमज्वर तापज्वर माहेश्वर वैष्णव ज्वरान् छिंदि छिंदि, यक्ष राक्षस भूतप्रेतपिशाचान् उच्चाटय उच्चाटय,


ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते,


ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः आं हां हां हां औं सौं एहि एहि,


ॐ हं ॐ हं ॐ हं ॐ नमो भगवते श्रीमहाहनुमते श्रवणचक्षुर्भूतानां शाकिनी डाकिनी विषम दुष्टानां सर्वविषं हर हर आकाश भुवनं भेदय भेदय छेदय छेदय मारय मारय शोषय शोषय मोहय मोहय ज्वालय ज्वालय प्रहारय प्रहारय सकलमायां भेदय भेदय,


ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते सर्वग्रहोच्चाटन परबलं क्षोभय क्षोभय सकलबंधन मोक्षणं कुरु कुरु शिरःशूल गुल्मशूल सर्वशूलान्निर्मूलय निर्मूलय

नाग पाश अनंत वासुकि तक्षक कर्कोटक कालीयान् यक्ष कुल जलगत बिलगत रात्रिंचर दिवाचर सर्वान्निर्विषं कुरु कुरु स्वाहा,


राजभय चोरभय परयंत्र परमंत्र परतंत्र परविद्या छेदय छेदय स्वमंत्र स्वयंत्र स्वविद्यः प्रकटय प्रकटय सर्वारिष्टान्नाशय नाशय सर्वशत्रून्नाशय नाशय असाध्यं साधय साधय हुं फट् स्वाहा ।


इति श्री विभीषणकृत हनुमद्बडबानल स्तोत्रम् ।


24 views1 comment

© 2035 by by Leap of Faith. Powered and secured by Wix

bottom of page